A 470-4 Ādityahṛdaya
Manuscript culture infobox
Filmed in: A 470/4
Title: Ādityahṛdaya
Dimensions: 19 x 9 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1491
Remarks:
Reel No. A 470-4
Inventory No. 830
Title Ādityahṛdaya
Remarks ascribed to the Bhaviṣyottarapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, available folios: 5–26
Size 19.0 x 9.0 cm
Binding Hole
Folios 22
Lines per Folio 5–7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/1491
Manuscript Features
There are impresses of the seal of Chandra Shumshere on fol. 5 and the back cover-leaf, both bearing the year 1970 [VS].
Excerpts
Beginning
///-gopatiṃ nyasya (savitāraṃ) tu jaṃghayoḥ ||
pādayos tu vivasvantaṃ gulphayoś ca divākaraṃ ||
bāhyā(!)tas tu tamodhvaṃsaṃ bhagam abhyantaraṃ nyaset ||
sarvvāṃgeṣu sahasrāṃśu digvidikṣvabhayaṃ (!) nyaset ||
eṣa ⟨m⟩ādityavinyāso devānām api durllabhaḥ ||
imaṃ bhaktyā nyaset pārtha sa yāti paramāṃ gatiṃ ||
kāmakrodhakṛtāt pāpān mucyate nātra saṃśayaḥ || (fol. 5r1–6)
End
saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ ||
aruṇaḥ sārathir yyasya same viśṇuḥ prasīdatu ||
udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnauṣadheyaṃ ||
timirakarā(!)mṛgendraṃ bodhakaṃ padmi[nī]nāṃ
suravaram abhivande sundaraṃ viśvarūpaṃ ||
yasyodayāṣṭamamaye suramukuṭanighṛṣṭacaraṇakamale pi ||
kurute [ʼ]ñjaliṃ trinetra(!) sa japanidhāmnāṃ (!) nidhiḥ sūryyaḥ || || (fols. 25v3–26r3)
Colophon
iti śrībhaviṣyottarapurāṇe kṛṣṇārjjunasaṃvāde ādityahṛdayaṃ saṃpūrṇaṃ || || || || || || (fol. 26r3–5)
Microfilm Details
Reel No. A 470/1
Date of Filming 27-12-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 17-03-2008
Bibliography