A 470-4 Ādityahṛdaya

Manuscript culture infobox

Filmed in: A 470/4
Title: Ādityahṛdaya
Dimensions: 19 x 9 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1491
Remarks:


Reel No. A 470-4

Inventory No. 830

Title Ādityahṛdaya

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available folios: 5–26

Size 19.0 x 9.0 cm

Binding Hole

Folios 22

Lines per Folio 5–7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1491

Manuscript Features

There are impresses of the seal of Chandra Shumshere on fol. 5 and the back cover-leaf, both bearing the year 1970 [VS].

Excerpts

Beginning

///-gopatiṃ nyasya (savitāraṃ) tu jaṃghayoḥ ||
pādayos tu vivasvantaṃ gulphayoś ca divākaraṃ ||
bāhyā(!)tas tu tamodhvaṃsaṃ bhagam abhyantaraṃ nyaset ||

sarvvāṃgeṣu sahasrāṃśu digvidikṣvabhayaṃ (!) nyaset ||
eṣa ⟨m⟩ādityavinyāso devānām api durllabhaḥ ||

imaṃ bhaktyā nyaset pārtha sa yāti paramāṃ gatiṃ ||
kāmakrodhakṛtāt pāpān mucyate nātra saṃśayaḥ || (fol. 5r1–6)

End

saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ ||
aruṇaḥ sārathir yyasya same viśṇuḥ prasīdatu ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnauṣadheyaṃ ||

timirakarā(!)mṛgendraṃ bodhakaṃ padmi[nī]nāṃ
suravaram abhivande sundaraṃ viśvarūpaṃ ||

yasyodayāṣṭamamaye suramukuṭanighṛṣṭacaraṇakamale pi ||
kurute [ʼ]ñjaliṃ trinetra(!) sa japanidhāmnāṃ (!) nidhiḥ sūryyaḥ ||    || (fols. 25v3–26r3)

Colophon

iti śrībhaviṣyottarapurāṇe kṛṣṇārjjunasaṃvāde ādityahṛdayaṃ saṃpūrṇaṃ ||    ||    ||    ||    ||    || (fol. 26r3–5)

Microfilm Details

Reel No. A 470/1

Date of Filming 27-12-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 17-03-2008

Bibliography